The Sanskrit Reader Companion

Show Summary of Solutions

Input: ekadojjayinīṃ prati samāgatā rājasabhāmāgatya rājñaḥ sabhāyāḥ purato vibhāgavṛttāntamakathayaṃstato rājñā sabhayā ca vibhāgakramo na jñāyate

Sentence: एकदोज्जयिनीम् प्रति समागता राजसभामागत्य राज्ञः सभायाः पुरतः विभागवृत्तान्तमकथयंस्ततः राज्ञा सभया च विभागक्रमः न ज्ञायते
एकदा उज्जयिनीम् प्रति समागताः राज सभाम् आगत्य राज्ञः सभायाः पुरतः विभाग वृत्तान्तम् अकथयन् ततः राज्ञा सभया विभाग क्रमः ज्ञायते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria